B 119-9 Kāmaratnatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 119/9
Title: Kāmaratnatantra
Dimensions: 27 x 12.2 cm x 103 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/619
Remarks:
Reel No. B 119-9 Inventory No. 29967
Title Kāmaratnatantra
Author Śrīnātha
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing folios: 72–76
Size 27.0 x 12.2 cm
Folios 98
Lines per Folio 8
Foliation figures in the upper left-hand margin under the abbreviation kāra. and in the lower right-hand margin under the word guruḥ on the verso
Date of Copying ŚS 1736
Place of Deposit NAK
Accession No. 3/619
Manuscript Features
These following two verses are written on second exposure.
|| raṇodyogasāhaḥ śriyodyotamānaḥ
kṣamādharmarājaḥ same dharmarājaḥ ||
vaco dharmarājo dhane rājarājo
yaśorātrirājaḥ sadā dharmarājaḥ || 1 ||
tadājñāptaharṣoʼmṛtānandamūrkho-
ʼkhat kāmaratnaṃ (bhi)ṣakcittaratnaṃ ||
śake[ʼ]bde kumārānanā(!)tryadricandrāṃ-
1736kite pauṣaśukle dineśīyatithyām || 2 ||
Relevant pictures appear every now and then throughout the text.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
yasyeśvarasya vimalaṃ caraṇāraviṃdaṃ
saṃsevyate vibudhasiddhamadhuvratena ||
nirvāṇasūcakaguṇāṣṭakaraṃgapūrṇaṃ
taṃ śaṃkaraṃ sakaladuḥkhaharaṃ namāmi || 1 ||
kāmaratnam idaṃ citraṃ nānātantrāntarān mayā ||
vaśyādiyakṣanīmaṃtrasādhanāṃtaṃ samuddhṛtām || 2 ||
vaśyākarṣaṇakrmāṇi vasaṃte yojayet priye ||
grīṣme vidveṣaṇaṃ kuryāt prāvṛṣi staṃbhanaṃ matam || 3 || (fol. 1v1–5)
End
sraksugaṃdhagṛhasthāne caṃdanena sumaṇḍalam ||
kṛtvā hastapramāṇena pūjayet tatra padminīm ||
dhūpaṃ saguggulaṃ dattvā japen maṃtraṃ sahasrakam ||
māsam ekaṃ tataḥ pūjāṃ kṛtvā rātrau punar japet ||
arddharātre gate devī samāgatya prayacchati ||
nidhānaṃ divyayogaṃ ca tato maṃtrī sukhī bhavet || ||
oṃ hrī(!) padminī(!) svāhā || (fol. 103v5–8)
Colophon
iti śrīnāthaviracite kāmaratne yakṣiṇīsādha /// (fol. 103v8)
Microfilm Details
Reel No. B 119/9
Date of Filming 08-10-1971
Exposures 105
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 21v–22r, 71v–72r, 98v and 100v–101r
Catalogued by BK
Date 14-01-2008
Bibliography