B 119-9 Kāmaratnatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 119/9
Title: Kāmaratnatantra
Dimensions: 27 x 12.2 cm x 103 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/619
Remarks:


Reel No. B 119-9 Inventory No. 29967

Title Kāmaratnatantra

Author Śrīnātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folios: 72–76

Size 27.0 x 12.2 cm

Folios 98

Lines per Folio 8

Foliation figures in the upper left-hand margin under the abbreviation kāra. and in the lower right-hand margin under the word guruḥ on the verso

Date of Copying ŚS 1736

Place of Deposit NAK

Accession No. 3/619

Manuscript Features

These following two verses are written on second exposure.

|| raṇodyogasāhaḥ śriyodyotamānaḥ

kṣamādharmarājaḥ same dharmarājaḥ ||

vaco dharmarājo dhane rājarājo

yaśorātrirājaḥ sadā dharmarājaḥ || 1 ||

tadājñāptaharṣoʼmṛtānandamūrkho-

ʼkhat kāmaratnaṃ (bhi)ṣakcittaratnaṃ ||

śake[ʼ]bde kumārānanā(!)tryadricandrāṃ-

1736kite pauṣaśukle dineśīyatithyām || 2 ||

Relevant pictures appear every now and then throughout the text.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

yasyeśvarasya vimalaṃ caraṇāraviṃdaṃ

saṃsevyate vibudhasiddhamadhuvratena ||

nirvāṇasūcakaguṇāṣṭakaraṃgapūrṇaṃ

taṃ śaṃkaraṃ sakaladuḥkhaharaṃ namāmi || 1 ||

kāmaratnam idaṃ citraṃ nānātantrāntarān mayā ||

vaśyādiyakṣanīmaṃtrasādhanāṃtaṃ samuddhṛtām || 2 ||

vaśyākarṣaṇakrmāṇi vasaṃte yojayet priye ||

grīṣme vidveṣaṇaṃ kuryāt prāvṛṣi staṃbhanaṃ matam || 3 || (fol. 1v1–5)

End

sraksugaṃdhagṛhasthāne caṃdanena sumaṇḍalam ||

kṛtvā hastapramāṇena pūjayet tatra padminīm ||

dhūpaṃ saguggulaṃ dattvā japen maṃtraṃ sahasrakam ||

māsam ekaṃ tataḥ pūjāṃ kṛtvā rātrau punar japet ||

arddharātre gate devī samāgatya prayacchati ||

nidhānaṃ divyayogaṃ ca tato maṃtrī sukhī bhavet || ||

oṃ hrī(!) padminī(!) svāhā || (fol. 103v5–8)

Colophon

iti śrīnāthaviracite kāmaratne yakṣiṇīsādha /// (fol. 103v8)

Microfilm Details

Reel No. B 119/9

Date of Filming 08-10-1971

Exposures 105

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 21v–22r, 71v–72r, 98v and 100v–101r

Catalogued by BK

Date 14-01-2008

Bibliography